Google Input Tools Sanskrit (संस्कृतम्)

Google input Tools

Google Input Tools Sanskrit संस्कृतं एकं साधनं यत् संस्कृतभाषायां टङ्कनं सुलभं करोति। एषः मुक्तसॉफ्टवेयरविस्तारः अस्ति यत् आभासीकीबोर्डेन संस्कृतभाषां टङ्कयितुं शक्नोति। एतेन उपयोक्तारः रोमनकीबोर्डस्य उपयोगेन समर्थितभाषासु एकस्मिन् पाठं प्रविष्टुं शक्नुवन्ति । उपयोक्तारः लैटिनवर्णानां उपयोगेन यथा ध्वन्यते तथा शब्दं टङ्कयितुं शक्नुवन्ति तथा च Google Transliteration IME शब्दं तस्य मूललिप्यां परिवर्तयिष्यति ।

संस्कृतभाषायां टङ्कयितुम् इच्छसि वा ? तस्य रचनायां कष्टं भवति वा ? अतः तत्क्षणमेव भवान् Windows 7, 8, 10, Windows XP कृते Google Input Tool Offline Installer Sanskrit डाउनलोड् करोति। स्वस्य संस्कृतभाषा टङ्कनं सुदृढं कुर्वन्तु।

विण्डोज 7 कृते Google Input Tools Offline Installer इति

किं सत्यं यत् भवन्तः संस्कृतेन लेखनं कर्तुम् इच्छन्ति, रचनां च दुष्करं मन्यन्ते? तनावं न कुर्वन्तु; Windows 7, 8, 10, XP इत्येतयोः कृते Google Input Tools Sanskrit offline installer इत्येतत् डाउनलोड् कुर्वन्तु । स्वस्य PC मध्ये संस्कृत Offline Installer प्राप्त्वा स्वभाषायाः Unicode टङ्कयन्तु।

Chrome ग्राहकाः सर्वेषु Chrome वेबसाइट् पृष्ठेषु एतानि साधनानि उपयोक्तुं प्रोत्साहयति। info tool इत्यस्य उपयोगाय expansion चिह्नं स्नैप कुर्वन्तु । info gadget इत्यस्य प्रारम्भस्य अनन्तरं expansion बटनं full shading icon भवति ।

यदा info gadget निष्क्रियं भवति तदा catch अन्धकारमयः भवति। “Delete” इत्यत्र क्लिक् करणेन info gadget इत्यस्य मृत्युः भविष्यति । चयनितनिवेशयन्त्राणि अपि ट्याप् कर्तुं शक्नुवन्ति ।

Google input tools offline installer संस्कृत डाउनलोड्।

  • अत्र, this tool type in English converted into Sanskrit (सासकरित) साधनं डाउनलोड् कुर्वन्तु
  • तदनन्तरं सञ्चिकायां डबल क्लिक् कुर्वन्तु । आवश्यकं अनुमतिं याचयिष्यति,
  • भवन्तः अनुमतिं दातुं शक्नुवन्ति। अधुना संस्थापनं आरम्भः अस्ति संस्थापनं समाप्तं कृत्वा भवन्तः समाप्तुं शक्नुवन्ति
  • भाषां परिवर्तयितुं भवान् Alt+Shift नुदतु
  • अधुना भवन्तः इच्छन्ति भाषां लिखितुं साधनं सज्जम् अस्ति…

अधिकानि Google input tools कृते अत्र क्लिक् कुर्वन्तु